आशा नाम नदी

- 1 min
आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्या: पारगता विशुद्धमनसो नन्दन्ति योगीश्वरा: ॥

आशा नाम नदी

सुभाषितेषु इदं सुभाषितं प्रायः मम इष्टतमम् । यतः यदाकदापि मम चित्तं किञ्चन वस्तु वा कञ्चिदनुभवं वा इच्छति, तदा एतेन सुभाषिताधारेण इच्छायाः मूलं ज्ञातुं प्रयत्नं करोमि । तेन ज्ञानेन निष्प्रयोजककार्ये दुःखयोनिकर्मणि वा आसक्तिः न्यूना भवति । के परमार्थतः सुखं प्राप्नुवन्ति इत्यस्य सुभषितस्य अभिप्रायं चित्रनिरूपणं च वयम् अत्र पश्यामः ।

जगति सर्वे जन्तवः सर्वेषु कालेषु कर्मप्रवृत्ताः सन्ति । सामान्यतः तानि कर्माणि आशाश्रितानि एव । मानवः स्वस्य मनसि अनेकाः आशाः सङ्कल्प्य बृहदाशाग्रन्थिं वहति । एतस्मात् आशाग्रन्थेः मनोरथाः नद्याः जलमिव प्रवहन्तः तस्य मानवस्य जीवनवृत्तान्तं शासति । एतस्याः नद्याः प्रवाहं वशीकर्तुम् अशक्तः मानवः दुःखमाप्नोति इत्यत्र संशयः नास्ति । अस्मिन् सुभाषिते आशायाः लक्षणानि नद्याः अवयवरूपेण वर्णितानि सन्ति । नद्यां जले नक्राः जलस्य उपरि डयमानाः खगाः च जनं रागद्वेषयुक्तकर्मसु प्रेरयन्ति । वाञ्छितफलस्य अप्राप्तिः दुःखं जनयति । अभिलाषासक्तः सर्वदा प्रेयस्करफलापेक्षां कुर्वन् तद्विषये चिन्तां करोति । सा चिन्ता पारगम्या न नद्याः उत्तुङ्गतीरः इव । श्रीकृष्णेन गीतायां विषयचिन्तनस्य परिणामः उक्तः अस्ति । विषयकामेण क्रोधः जायते, क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, तत्पश्चात् बुद्धिनाशः भवतीति । यथा धूमेन वह्निः आव्रियते, तथा मोहेन आवृतम् अज्ञानं जनं सुदुस्तरमोहावर्ते आपातयति । एतादृश्यां नद्यां तरन् को वा सुखमाप्नुयात् ? परन्तु यः आशारहितः भवति तस्य क्लेशः एव न भविष्यति । पुनश्च सर्वाः आशाः बन्धकाः इत्यपि नास्ति । यः भगवदभिलाषो भूत्वा कर्मफले निःस्पृहः भवेत् सः निरायासेन आशा नाम नद्याः पारं गच्छति। नन्दति अपि।

Vasudev Bongale

Vasudev Bongale

comments powered by Disqus
rss facebook twitter github youtube mail spotify lastfm instagram linkedin google google-plus pinterest medium vimeo stackoverflow reddit quora